国产精品天干天干,亚洲毛片在线,日韩gay小鲜肉啪啪18禁,女同Gay自慰喷水

歡迎光臨散文網(wǎng) 會員登陸 & 注冊

巴利語導論第1課部分筆記(含部分練習)

2023-08-04 11:44 作者:BrightRivers  | 我要投稿

第1課

第一變位

現(xiàn)在時態(tài)陳述式


bhū: to be



元音輪替

ū -> o -> + a -> av + a -> ava


練習1

tathāgato bhāsati: thus-gone says如來說

upāsako pucchati: a lay-disciple asks僧徒問

puriso evam vadati: a man says so人如是說

devo amanusso hoti: a god is non-human神非人

evam vadāmi: I say so我如是說

mahāmatto nisīdati: a minister sits大臣坐下

samano tathāgato hoti: a philosopher thus-gone is如來是哲人

putto upasako passati: a son lay-disciple sees一位子僧徒看

brāhmano upasamkamati: a brahman (priest) approaches一位婆羅門來到

manusso jīvati: a man lives人活

evam vadanti: they say so他們?nèi)缡钦f

巴利語導論第1課部分筆記(含部分練習)的評論 (共 條)

分享到微博請遵守國家法律
瓮安县| 清苑县| 迭部县| 纳雍县| 城固县| 昌图县| 任丘市| 焉耆| 佛山市| 永仁县| 阿坝县| 贵港市| 施甸县| 大新县| 遂溪县| 焦作市| 苏州市| 岢岚县| 买车| 贵州省| 台中市| 冕宁县| 衡山县| 霍山县| 平原县| 托克托县| 屯门区| 从江县| 获嘉县| 沁水县| 遂昌县| 高邑县| 孟州市| 印江| 九江县| 玉门市| 凌源市| 白城市| 云安县| 东乌| 农安县|